B 135-36 Mahākaulārṇava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 135/36
Title: Mahākaulārṇava
Dimensions: 30 x 9 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/194
Remarks:
Reel No. B 135-36 Inventory No. 32862
Title Mahākaulārṇava
Subject Tantra
Language Sanskrit
Reference SSP p. 111b, no. 4135
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios up to 11v
Size 30.0 x 9.0 cm
Folios 11
Lines per Folio 8
Foliation damaged; figures in the lower right-hand corner of the verso
Place of Deposit NAK
Accession No. 1/194
Manuscript Features
Excerpts
Beginning
❖ oṃ namo machyaṃ(!)danāthāya || ||
namaste kula[nā]thāya kaulasiddhipradāyine |
jñānavijñānadehāya śrīmachyaṃda(!) namo stu te ||
anādighorasaṃsāra(2)vyādhividhvaṃsahetave ||
namaḥ śrīnāthavidyāya kulauṣadhividhāyine ||
pātālādiśivāntavaktrakuhare yastāṭhitaṃ (!) viśvagaṃ ,
nityaṃ sāvaranūpūraṃ (!) jita(3)tanūṃ(!) devābhisastutāṃ (!) |
magnavyomasahasranālpamahimā nāgādivṛndai(!)vṛtaḥ
mīnākārasamānabhogavadanā sakti (!) parā pātu mān (!) || (exp. 3t1–3)
End
pūjayet sādhakendro sau raktapūṣpopacārakai (!) |
pūrṇṇāhuti (!) tataḥ (6) paścād dātavyā bhairavānale || 55 ||
tata (!) śiṣyaṃ samānīya puṣpaṃ vā saṃkhaśailaje (!) |
vajravādhathavā(!) raure (!) yathācintānusārata (!) || 56 ||
tasyāpacchi(7)(madig)bhāge, āruhat pasuvigrahe (!) |
śiṣyaṃ samānīya puṣpaṃ, āna(!)vādimalāvṛtaṃ || 57 ||
sāmayaṃ kādigahanaṃ, ṣaṭkonaṃ (!) satayāmayaṃ (!) |
dikpūrva vinyase- ||| (fol. 11v5–7)
«Sub-colophon:»
|| itī (!) śrīmad urmmikaulārṇṇave mahāśāstralakṣapādodhite (!) paramaraha(6)sye bhogahastakramāmnāyakaulagiripīṭhavinirgate mīnanāthapādārite (!) ṣaṭsa(!)tādhikāsane (!) mantrorddhārarahasya (!) guruśiṣyapari(!)kṣā(7)vicāro nāma prathamādhikāra (!) || (fol. 9r5–7)
Microfilm Details
Reel No. B 135/36
Date of Filming 19-10-1971
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 31-10-2007
Bibliography